Ālambanaparīkṣāvṛttiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आलम्बनपरीक्षावृत्तिः

ālambanaparīkṣāvṛttiḥ

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

ye cakṣurādijñānasyālambanaṃ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṃghātaṃ vā tadābhajñānasya jāyamānatvāt| tatra tāvat

yadyapīndriyavijñaptergrāhyāṃśaḥ (=aṇavaḥ) kāraṇaṃ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||



viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṃghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]



yadābhāsā na tasmātsā



yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṃ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṃghātastu naivam|



dravyābhāvād dvicandravat|



indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṃghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|



evaṃ bāhyadūyañcaiva na yuktaṃ matigocaraḥ||2||



aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṃ sañcitākāramicchanti kila kecana|



sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|



aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||



yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||



bhaveddhaṭaśarāvādestathā sati samā matiḥ|



ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|



ākārabhedādbhedaśceta



yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|



nāsti tu dravyasatyaṇau||4||



pramāṇabhedābhāvāt saḥ



paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|



adravye'sti tataḥ sa hi|



ākārabhedaḥ saṃvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṃvṛtisanta eva||



aṇunāṃ parihāre hi tadābhajñānaviplavāt||5||



dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṃ viṣayo bahirnāstītyupapadyate||



yadantarheyarūpaṃ tu bahirvadavabhāsate|



so'rthaḥ



vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|



vijñānarūpatvāttatpratyayatayāpi ca||6||



antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||



yadi tāvadevamavabhāsa eva vedyate| kathaṃ tadekadeśaḥ sahajātaḥ pratyayaḥ|



ekāṃśaḥ pratyayo'vītāt,



sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā



śaktyarpaṇāt krameṇa [vā]|



krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṃ vijñānadhārāṃ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṃ tat [rūpaṃ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|



sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam||7||



indriyaṃ svakāryāt śaktirūpamevānumīyate na tu bhautikam|



sā cāviruddhā vijñapteḥ



śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|



evaṃ viṣayarūpakam|



pravartete'nādikālaṃ śaktiścānyonyahetuke||8||



cakṣurākhyāṃ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṃ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṃ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṃ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||



ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā